सुबन्तावली उभयकाम

Roma

पुमान्एकद्विबहु
प्रथमाउभयकामः उभयकामौ उभयकामाः
सम्बोधनम्उभयकाम उभयकामौ उभयकामाः
द्वितीयाउभयकामम् उभयकामौ उभयकामान्
तृतीयाउभयकामेन उभयकामाभ्याम् उभयकामैः उभयकामेभिः
चतुर्थीउभयकामाय उभयकामाभ्याम् उभयकामेभ्यः
पञ्चमीउभयकामात् उभयकामाभ्याम् उभयकामेभ्यः
षष्ठीउभयकामस्य उभयकामयोः उभयकामानाम्
सप्तमीउभयकामे उभयकामयोः उभयकामेषु

समास उभयकाम

अव्यय ॰उभयकामम् ॰उभयकामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria