सुबन्तावली ?उभयगुण

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयगुणम् उभयगुणे उभयगुणानि
सम्बोधनम्उभयगुण उभयगुणे उभयगुणानि
द्वितीयाउभयगुणम् उभयगुणे उभयगुणानि
तृतीयाउभयगुणेन उभयगुणाभ्याम् उभयगुणैः
चतुर्थीउभयगुणाय उभयगुणाभ्याम् उभयगुणेभ्यः
पञ्चमीउभयगुणात् उभयगुणाभ्याम् उभयगुणेभ्यः
षष्ठीउभयगुणस्य उभयगुणयोः उभयगुणानाम्
सप्तमीउभयगुणे उभयगुणयोः उभयगुणेषु

समास उभयगुण

अव्यय ॰उभयगुणम् ॰उभयगुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria