सुबन्तावली ?उभयदता

Roma

स्त्रीएकद्विबहु
प्रथमाउभयदता उभयदते उभयदताः
सम्बोधनम्उभयदते उभयदते उभयदताः
द्वितीयाउभयदताम् उभयदते उभयदताः
तृतीयाउभयदतया उभयदताभ्याम् उभयदताभिः
चतुर्थीउभयदतायै उभयदताभ्याम् उभयदताभ्यः
पञ्चमीउभयदतायाः उभयदताभ्याम् उभयदताभ्यः
षष्ठीउभयदतायाः उभयदतयोः उभयदतानाम्
सप्तमीउभयदतायाम् उभयदतयोः उभयदतासु

अव्यय ॰उभयदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria