सुबन्तावली ?उभयदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउभयदत् उभयदन्ती उभयदती उभयदन्ति
सम्बोधनम्उभयदत् उभयदन्ती उभयदती उभयदन्ति
द्वितीयाउभयदत् उभयदन्ती उभयदती उभयदन्ति
तृतीयाउभयदता उभयदद्भ्याम् उभयदद्भिः
चतुर्थीउभयदते उभयदद्भ्याम् उभयदद्भ्यः
पञ्चमीउभयदतः उभयदद्भ्याम् उभयदद्भ्यः
षष्ठीउभयदतः उभयदतोः उभयदताम्
सप्तमीउभयदति उभयदतोः उभयदत्सु

अव्यय ॰उभयदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria