सुबन्तावली उभयभागहर

Roma

पुमान्एकद्विबहु
प्रथमाउभयभागहरः उभयभागहरौ उभयभागहराः
सम्बोधनम्उभयभागहर उभयभागहरौ उभयभागहराः
द्वितीयाउभयभागहरम् उभयभागहरौ उभयभागहरान्
तृतीयाउभयभागहरेण उभयभागहराभ्याम् उभयभागहरैः उभयभागहरेभिः
चतुर्थीउभयभागहराय उभयभागहराभ्याम् उभयभागहरेभ्यः
पञ्चमीउभयभागहरात् उभयभागहराभ्याम् उभयभागहरेभ्यः
षष्ठीउभयभागहरस्य उभयभागहरयोः उभयभागहराणाम्
सप्तमीउभयभागहरे उभयभागहरयोः उभयभागहरेषु

समास उभयभागहर

अव्यय ॰उभयभागहरम् ॰उभयभागहरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria