सुबन्तावली ?उभयभागा

Roma

स्त्रीएकद्विबहु
प्रथमाउभयभागा उभयभागे उभयभागाः
सम्बोधनम्उभयभागे उभयभागे उभयभागाः
द्वितीयाउभयभागाम् उभयभागे उभयभागाः
तृतीयाउभयभागया उभयभागाभ्याम् उभयभागाभिः
चतुर्थीउभयभागायै उभयभागाभ्याम् उभयभागाभ्यः
पञ्चमीउभयभागायाः उभयभागाभ्याम् उभयभागाभ्यः
षष्ठीउभयभागायाः उभयभागयोः उभयभागानाम्
सप्तमीउभयभागायाम् उभयभागयोः उभयभागासु

अव्यय ॰उभयभागम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria