सुबन्तावली ?उभयादता

Roma

स्त्रीएकद्विबहु
प्रथमाउभयादता उभयादते उभयादताः
सम्बोधनम्उभयादते उभयादते उभयादताः
द्वितीयाउभयादताम् उभयादते उभयादताः
तृतीयाउभयादतया उभयादताभ्याम् उभयादताभिः
चतुर्थीउभयादतायै उभयादताभ्याम् उभयादताभ्यः
पञ्चमीउभयादतायाः उभयादताभ्याम् उभयादताभ्यः
षष्ठीउभयादतायाः उभयादतयोः उभयादतानाम्
सप्तमीउभयादतायाम् उभयादतयोः उभयादतासु

अव्यय ॰उभयादतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria