Declension table of ubhayābhāva

Deva

MasculineSingularDualPlural
Nominativeubhayābhāvaḥ ubhayābhāvau ubhayābhāvāḥ
Vocativeubhayābhāva ubhayābhāvau ubhayābhāvāḥ
Accusativeubhayābhāvam ubhayābhāvau ubhayābhāvān
Instrumentalubhayābhāvena ubhayābhāvābhyām ubhayābhāvaiḥ ubhayābhāvebhiḥ
Dativeubhayābhāvāya ubhayābhāvābhyām ubhayābhāvebhyaḥ
Ablativeubhayābhāvāt ubhayābhāvābhyām ubhayābhāvebhyaḥ
Genitiveubhayābhāvasya ubhayābhāvayoḥ ubhayābhāvānām
Locativeubhayābhāve ubhayābhāvayoḥ ubhayābhāveṣu

Compound ubhayābhāva -

Adverb -ubhayābhāvam -ubhayābhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria