सुबन्तावली ?उभयङ्कर

Roma

पुमान्एकद्विबहु
प्रथमाउभयङ्करः उभयङ्करौ उभयङ्कराः
सम्बोधनम्उभयङ्कर उभयङ्करौ उभयङ्कराः
द्वितीयाउभयङ्करम् उभयङ्करौ उभयङ्करान्
तृतीयाउभयङ्करेण उभयङ्कराभ्याम् उभयङ्करैः उभयङ्करेभिः
चतुर्थीउभयङ्कराय उभयङ्कराभ्याम् उभयङ्करेभ्यः
पञ्चमीउभयङ्करात् उभयङ्कराभ्याम् उभयङ्करेभ्यः
षष्ठीउभयङ्करस्य उभयङ्करयोः उभयङ्कराणाम्
सप्तमीउभयङ्करे उभयङ्करयोः उभयङ्करेषु

समास उभयङ्कर

अव्यय ॰उभयङ्करम् ॰उभयङ्करात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria