Declension table of ?ubdhavat

Deva

MasculineSingularDualPlural
Nominativeubdhavān ubdhavantau ubdhavantaḥ
Vocativeubdhavan ubdhavantau ubdhavantaḥ
Accusativeubdhavantam ubdhavantau ubdhavataḥ
Instrumentalubdhavatā ubdhavadbhyām ubdhavadbhiḥ
Dativeubdhavate ubdhavadbhyām ubdhavadbhyaḥ
Ablativeubdhavataḥ ubdhavadbhyām ubdhavadbhyaḥ
Genitiveubdhavataḥ ubdhavatoḥ ubdhavatām
Locativeubdhavati ubdhavatoḥ ubdhavatsu

Compound ubdhavat -

Adverb -ubdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria