Declension table of ?ubdhā

Deva

FeminineSingularDualPlural
Nominativeubdhā ubdhe ubdhāḥ
Vocativeubdhe ubdhe ubdhāḥ
Accusativeubdhām ubdhe ubdhāḥ
Instrumentalubdhayā ubdhābhyām ubdhābhiḥ
Dativeubdhāyai ubdhābhyām ubdhābhyaḥ
Ablativeubdhāyāḥ ubdhābhyām ubdhābhyaḥ
Genitiveubdhāyāḥ ubdhayoḥ ubdhānām
Locativeubdhāyām ubdhayoḥ ubdhāsu

Adverb -ubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria