सुबन्तावली ?उटज

Roma

नपुंसकम्एकद्विबहु
प्रथमाउटजम् उटजे उटजानि
सम्बोधनम्उटज उटजे उटजानि
द्वितीयाउटजम् उटजे उटजानि
तृतीयाउटजेन उटजाभ्याम् उटजैः
चतुर्थीउटजाय उटजाभ्याम् उटजेभ्यः
पञ्चमीउटजात् उटजाभ्याम् उटजेभ्यः
षष्ठीउटजस्य उटजयोः उटजानाम्
सप्तमीउटजे उटजयोः उटजेषु

समास उटज

अव्यय ॰उटजम् ॰उटजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria