Declension table of ?uṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeuṣyamāṇā uṣyamāṇe uṣyamāṇāḥ
Vocativeuṣyamāṇe uṣyamāṇe uṣyamāṇāḥ
Accusativeuṣyamāṇām uṣyamāṇe uṣyamāṇāḥ
Instrumentaluṣyamāṇayā uṣyamāṇābhyām uṣyamāṇābhiḥ
Dativeuṣyamāṇāyai uṣyamāṇābhyām uṣyamāṇābhyaḥ
Ablativeuṣyamāṇāyāḥ uṣyamāṇābhyām uṣyamāṇābhyaḥ
Genitiveuṣyamāṇāyāḥ uṣyamāṇayoḥ uṣyamāṇānām
Locativeuṣyamāṇāyām uṣyamāṇayoḥ uṣyamāṇāsu

Adverb -uṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria