Declension table of ?uṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeuṣyamāṇaḥ uṣyamāṇau uṣyamāṇāḥ
Vocativeuṣyamāṇa uṣyamāṇau uṣyamāṇāḥ
Accusativeuṣyamāṇam uṣyamāṇau uṣyamāṇān
Instrumentaluṣyamāṇena uṣyamāṇābhyām uṣyamāṇaiḥ uṣyamāṇebhiḥ
Dativeuṣyamāṇāya uṣyamāṇābhyām uṣyamāṇebhyaḥ
Ablativeuṣyamāṇāt uṣyamāṇābhyām uṣyamāṇebhyaḥ
Genitiveuṣyamāṇasya uṣyamāṇayoḥ uṣyamāṇānām
Locativeuṣyamāṇe uṣyamāṇayoḥ uṣyamāṇeṣu

Compound uṣyamāṇa -

Adverb -uṣyamāṇam -uṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria