Declension table of ?uṣitavat

Deva

MasculineSingularDualPlural
Nominativeuṣitavān uṣitavantau uṣitavantaḥ
Vocativeuṣitavan uṣitavantau uṣitavantaḥ
Accusativeuṣitavantam uṣitavantau uṣitavataḥ
Instrumentaluṣitavatā uṣitavadbhyām uṣitavadbhiḥ
Dativeuṣitavate uṣitavadbhyām uṣitavadbhyaḥ
Ablativeuṣitavataḥ uṣitavadbhyām uṣitavadbhyaḥ
Genitiveuṣitavataḥ uṣitavatoḥ uṣitavatām
Locativeuṣitavati uṣitavatoḥ uṣitavatsu

Compound uṣitavat -

Adverb -uṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria