Declension table of ?uṣitā

Deva

FeminineSingularDualPlural
Nominativeuṣitā uṣite uṣitāḥ
Vocativeuṣite uṣite uṣitāḥ
Accusativeuṣitām uṣite uṣitāḥ
Instrumentaluṣitayā uṣitābhyām uṣitābhiḥ
Dativeuṣitāyai uṣitābhyām uṣitābhyaḥ
Ablativeuṣitāyāḥ uṣitābhyām uṣitābhyaḥ
Genitiveuṣitāyāḥ uṣitayoḥ uṣitānām
Locativeuṣitāyām uṣitayoḥ uṣitāsu

Adverb -uṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria