Declension table of uṣita

Deva

NeuterSingularDualPlural
Nominativeuṣitam uṣite uṣitāni
Vocativeuṣita uṣite uṣitāni
Accusativeuṣitam uṣite uṣitāni
Instrumentaluṣitena uṣitābhyām uṣitaiḥ
Dativeuṣitāya uṣitābhyām uṣitebhyaḥ
Ablativeuṣitāt uṣitābhyām uṣitebhyaḥ
Genitiveuṣitasya uṣitayoḥ uṣitānām
Locativeuṣite uṣitayoḥ uṣiteṣu

Compound uṣita -

Adverb -uṣitam -uṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria