Declension table of ?uṣetavatī

Deva

FeminineSingularDualPlural
Nominativeuṣetavatī uṣetavatyau uṣetavatyaḥ
Vocativeuṣetavati uṣetavatyau uṣetavatyaḥ
Accusativeuṣetavatīm uṣetavatyau uṣetavatīḥ
Instrumentaluṣetavatyā uṣetavatībhyām uṣetavatībhiḥ
Dativeuṣetavatyai uṣetavatībhyām uṣetavatībhyaḥ
Ablativeuṣetavatyāḥ uṣetavatībhyām uṣetavatībhyaḥ
Genitiveuṣetavatyāḥ uṣetavatyoḥ uṣetavatīnām
Locativeuṣetavatyām uṣetavatyoḥ uṣetavatīṣu

Compound uṣetavati - uṣetavatī -

Adverb -uṣetavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria