Declension table of ?uṣasyitavya

Deva

NeuterSingularDualPlural
Nominativeuṣasyitavyam uṣasyitavye uṣasyitavyāni
Vocativeuṣasyitavya uṣasyitavye uṣasyitavyāni
Accusativeuṣasyitavyam uṣasyitavye uṣasyitavyāni
Instrumentaluṣasyitavyena uṣasyitavyābhyām uṣasyitavyaiḥ
Dativeuṣasyitavyāya uṣasyitavyābhyām uṣasyitavyebhyaḥ
Ablativeuṣasyitavyāt uṣasyitavyābhyām uṣasyitavyebhyaḥ
Genitiveuṣasyitavyasya uṣasyitavyayoḥ uṣasyitavyānām
Locativeuṣasyitavye uṣasyitavyayoḥ uṣasyitavyeṣu

Compound uṣasyitavya -

Adverb -uṣasyitavyam -uṣasyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria