Declension table of ?uṣasyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeuṣasyiṣyamāṇā uṣasyiṣyamāṇe uṣasyiṣyamāṇāḥ
Vocativeuṣasyiṣyamāṇe uṣasyiṣyamāṇe uṣasyiṣyamāṇāḥ
Accusativeuṣasyiṣyamāṇām uṣasyiṣyamāṇe uṣasyiṣyamāṇāḥ
Instrumentaluṣasyiṣyamāṇayā uṣasyiṣyamāṇābhyām uṣasyiṣyamāṇābhiḥ
Dativeuṣasyiṣyamāṇāyai uṣasyiṣyamāṇābhyām uṣasyiṣyamāṇābhyaḥ
Ablativeuṣasyiṣyamāṇāyāḥ uṣasyiṣyamāṇābhyām uṣasyiṣyamāṇābhyaḥ
Genitiveuṣasyiṣyamāṇāyāḥ uṣasyiṣyamāṇayoḥ uṣasyiṣyamāṇānām
Locativeuṣasyiṣyamāṇāyām uṣasyiṣyamāṇayoḥ uṣasyiṣyamāṇāsu

Adverb -uṣasyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria