Declension table of ?uṣasyantī

Deva

FeminineSingularDualPlural
Nominativeuṣasyantī uṣasyantyau uṣasyantyaḥ
Vocativeuṣasyanti uṣasyantyau uṣasyantyaḥ
Accusativeuṣasyantīm uṣasyantyau uṣasyantīḥ
Instrumentaluṣasyantyā uṣasyantībhyām uṣasyantībhiḥ
Dativeuṣasyantyai uṣasyantībhyām uṣasyantībhyaḥ
Ablativeuṣasyantyāḥ uṣasyantībhyām uṣasyantībhyaḥ
Genitiveuṣasyantyāḥ uṣasyantyoḥ uṣasyantīnām
Locativeuṣasyantyām uṣasyantyoḥ uṣasyantīṣu

Compound uṣasyanti - uṣasyantī -

Adverb -uṣasyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria