सुबन्तावली ?उषर्बुध्

Roma

नपुंसकम्एकद्विबहु
प्रथमाउषर्बुत् उषर्बुधी उषर्बुन्धि
सम्बोधनम्उषर्बुत् उषर्बुधी उषर्बुन्धि
द्वितीयाउषर्बुत् उषर्बुधी उषर्बुन्धि
तृतीयाउषर्बुधा उषर्बुद्भ्याम् उषर्बुद्भिः
चतुर्थीउषर्बुधे उषर्बुद्भ्याम् उषर्बुद्भ्यः
पञ्चमीउषर्बुधः उषर्बुद्भ्याम् उषर्बुद्भ्यः
षष्ठीउषर्बुधः उषर्बुधोः उषर्बुधाम्
सप्तमीउषर्बुधि उषर्बुधोः उषर्बुत्सु

समास उषर्बुत्

अव्यय ॰उषर्बुत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria