सुबन्तावली ?उषद्गु

Roma

पुमान्एकद्विबहु
प्रथमाउषद्गुः उषद्गू उषद्गवः
सम्बोधनम्उषद्गो उषद्गू उषद्गवः
द्वितीयाउषद्गुम् उषद्गू उषद्गून्
तृतीयाउषद्गुना उषद्गुभ्याम् उषद्गुभिः
चतुर्थीउषद्गवे उषद्गुभ्याम् उषद्गुभ्यः
पञ्चमीउषद्गोः उषद्गुभ्याम् उषद्गुभ्यः
षष्ठीउषद्गोः उषद्ग्वोः उषद्गूनाम्
सप्तमीउषद्गौ उषद्ग्वोः उषद्गुषु

समास उषद्गु

अव्यय ॰उषद्गु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria