सुबन्तावली ?उष

Roma

नपुंसकम्एकद्विबहु
प्रथमाउषम् उषे उषाणि
सम्बोधनम्उष उषे उषाणि
द्वितीयाउषम् उषे उषाणि
तृतीयाउषेण उषाभ्याम् उषैः
चतुर्थीउषाय उषाभ्याम् उषेभ्यः
पञ्चमीउषात् उषाभ्याम् उषेभ्यः
षष्ठीउषस्य उषयोः उषाणाम्
सप्तमीउषे उषयोः उषेषु

समास उष

अव्यय ॰उषम् ॰उषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria