Declension table of ?uṣṭramukhī

Deva

FeminineSingularDualPlural
Nominativeuṣṭramukhī uṣṭramukhyau uṣṭramukhyaḥ
Vocativeuṣṭramukhi uṣṭramukhyau uṣṭramukhyaḥ
Accusativeuṣṭramukhīm uṣṭramukhyau uṣṭramukhīḥ
Instrumentaluṣṭramukhyā uṣṭramukhībhyām uṣṭramukhībhiḥ
Dativeuṣṭramukhyai uṣṭramukhībhyām uṣṭramukhībhyaḥ
Ablativeuṣṭramukhyāḥ uṣṭramukhībhyām uṣṭramukhībhyaḥ
Genitiveuṣṭramukhyāḥ uṣṭramukhyoḥ uṣṭramukhīṇām
Locativeuṣṭramukhyām uṣṭramukhyoḥ uṣṭramukhīṣu

Compound uṣṭramukhi - uṣṭramukhī -

Adverb -uṣṭramukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria