Declension table of uṣṭralaguḍanyāya

Deva

MasculineSingularDualPlural
Nominativeuṣṭralaguḍanyāyaḥ uṣṭralaguḍanyāyau uṣṭralaguḍanyāyāḥ
Vocativeuṣṭralaguḍanyāya uṣṭralaguḍanyāyau uṣṭralaguḍanyāyāḥ
Accusativeuṣṭralaguḍanyāyam uṣṭralaguḍanyāyau uṣṭralaguḍanyāyān
Instrumentaluṣṭralaguḍanyāyena uṣṭralaguḍanyāyābhyām uṣṭralaguḍanyāyaiḥ uṣṭralaguḍanyāyebhiḥ
Dativeuṣṭralaguḍanyāyāya uṣṭralaguḍanyāyābhyām uṣṭralaguḍanyāyebhyaḥ
Ablativeuṣṭralaguḍanyāyāt uṣṭralaguḍanyāyābhyām uṣṭralaguḍanyāyebhyaḥ
Genitiveuṣṭralaguḍanyāyasya uṣṭralaguḍanyāyayoḥ uṣṭralaguḍanyāyānām
Locativeuṣṭralaguḍanyāye uṣṭralaguḍanyāyayoḥ uṣṭralaguḍanyāyeṣu

Compound uṣṭralaguḍanyāya -

Adverb -uṣṭralaguḍanyāyam -uṣṭralaguḍanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria