Declension table of uṣṭragoṣṭha

Deva

NeuterSingularDualPlural
Nominativeuṣṭragoṣṭham uṣṭragoṣṭhe uṣṭragoṣṭhāni
Vocativeuṣṭragoṣṭha uṣṭragoṣṭhe uṣṭragoṣṭhāni
Accusativeuṣṭragoṣṭham uṣṭragoṣṭhe uṣṭragoṣṭhāni
Instrumentaluṣṭragoṣṭhena uṣṭragoṣṭhābhyām uṣṭragoṣṭhaiḥ
Dativeuṣṭragoṣṭhāya uṣṭragoṣṭhābhyām uṣṭragoṣṭhebhyaḥ
Ablativeuṣṭragoṣṭhāt uṣṭragoṣṭhābhyām uṣṭragoṣṭhebhyaḥ
Genitiveuṣṭragoṣṭhasya uṣṭragoṣṭhayoḥ uṣṭragoṣṭhānām
Locativeuṣṭragoṣṭhe uṣṭragoṣṭhayoḥ uṣṭragoṣṭheṣu

Compound uṣṭragoṣṭha -

Adverb -uṣṭragoṣṭham -uṣṭragoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria