Declension table of ?uṣṭavat

Deva

MasculineSingularDualPlural
Nominativeuṣṭavān uṣṭavantau uṣṭavantaḥ
Vocativeuṣṭavan uṣṭavantau uṣṭavantaḥ
Accusativeuṣṭavantam uṣṭavantau uṣṭavataḥ
Instrumentaluṣṭavatā uṣṭavadbhyām uṣṭavadbhiḥ
Dativeuṣṭavate uṣṭavadbhyām uṣṭavadbhyaḥ
Ablativeuṣṭavataḥ uṣṭavadbhyām uṣṭavadbhyaḥ
Genitiveuṣṭavataḥ uṣṭavatoḥ uṣṭavatām
Locativeuṣṭavati uṣṭavatoḥ uṣṭavatsu

Compound uṣṭavat -

Adverb -uṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria