Declension table of ?uṣṭā

Deva

FeminineSingularDualPlural
Nominativeuṣṭā uṣṭe uṣṭāḥ
Vocativeuṣṭe uṣṭe uṣṭāḥ
Accusativeuṣṭām uṣṭe uṣṭāḥ
Instrumentaluṣṭayā uṣṭābhyām uṣṭābhiḥ
Dativeuṣṭāyai uṣṭābhyām uṣṭābhyaḥ
Ablativeuṣṭāyāḥ uṣṭābhyām uṣṭābhyaḥ
Genitiveuṣṭāyāḥ uṣṭayoḥ uṣṭānām
Locativeuṣṭāyām uṣṭayoḥ uṣṭāsu

Adverb -uṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria