Declension table of ?uṣṭa

Deva

MasculineSingularDualPlural
Nominativeuṣṭaḥ uṣṭau uṣṭāḥ
Vocativeuṣṭa uṣṭau uṣṭāḥ
Accusativeuṣṭam uṣṭau uṣṭān
Instrumentaluṣṭena uṣṭābhyām uṣṭaiḥ uṣṭebhiḥ
Dativeuṣṭāya uṣṭābhyām uṣṭebhyaḥ
Ablativeuṣṭāt uṣṭābhyām uṣṭebhyaḥ
Genitiveuṣṭasya uṣṭayoḥ uṣṭānām
Locativeuṣṭe uṣṭayoḥ uṣṭeṣu

Compound uṣṭa -

Adverb -uṣṭam -uṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria