Declension table of ?uṣṇatī

Deva

FeminineSingularDualPlural
Nominativeuṣṇatī uṣṇatyau uṣṇatyaḥ
Vocativeuṣṇati uṣṇatyau uṣṇatyaḥ
Accusativeuṣṇatīm uṣṇatyau uṣṇatīḥ
Instrumentaluṣṇatyā uṣṇatībhyām uṣṇatībhiḥ
Dativeuṣṇatyai uṣṇatībhyām uṣṇatībhyaḥ
Ablativeuṣṇatyāḥ uṣṇatībhyām uṣṇatībhyaḥ
Genitiveuṣṇatyāḥ uṣṇatyoḥ uṣṇatīnām
Locativeuṣṇatyām uṣṇatyoḥ uṣṇatīṣu

Compound uṣṇati - uṣṇatī -

Adverb -uṣṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria