सुबन्तावली ?उष्णमहस्

Roma

पुमान्एकद्विबहु
प्रथमाउष्णमहाः उष्णमहसौ उष्णमहसः
सम्बोधनम्उष्णमहः उष्णमहसौ उष्णमहसः
द्वितीयाउष्णमहसम् उष्णमहसौ उष्णमहसः
तृतीयाउष्णमहसा उष्णमहोभ्याम् उष्णमहोभिः
चतुर्थीउष्णमहसे उष्णमहोभ्याम् उष्णमहोभ्यः
पञ्चमीउष्णमहसः उष्णमहोभ्याम् उष्णमहोभ्यः
षष्ठीउष्णमहसः उष्णमहसोः उष्णमहसाम्
सप्तमीउष्णमहसि उष्णमहसोः उष्णमहःसु

समास उष्णमहस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria