सुबन्तावली ?उणक

Roma

पुमान्एकद्विबहु
प्रथमाउणकः उणकौ उणकाः
सम्बोधनम्उणक उणकौ उणकाः
द्वितीयाउणकम् उणकौ उणकान्
तृतीयाउणकेन उणकाभ्याम् उणकैः उणकेभिः
चतुर्थीउणकाय उणकाभ्याम् उणकेभ्यः
पञ्चमीउणकात् उणकाभ्याम् उणकेभ्यः
षष्ठीउणकस्य उणकयोः उणकानाम्
सप्तमीउणके उणकयोः उणकेषु

समास उणक

अव्यय ॰उणकम् ॰उणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria