Declension table of uṇādivṛtti

Deva

FeminineSingularDualPlural
Nominativeuṇādivṛttiḥ uṇādivṛttī uṇādivṛttayaḥ
Vocativeuṇādivṛtte uṇādivṛttī uṇādivṛttayaḥ
Accusativeuṇādivṛttim uṇādivṛttī uṇādivṛttīḥ
Instrumentaluṇādivṛttyā uṇādivṛttibhyām uṇādivṛttibhiḥ
Dativeuṇādivṛttyai uṇādivṛttaye uṇādivṛttibhyām uṇādivṛttibhyaḥ
Ablativeuṇādivṛttyāḥ uṇādivṛtteḥ uṇādivṛttibhyām uṇādivṛttibhyaḥ
Genitiveuṇādivṛttyāḥ uṇādivṛtteḥ uṇādivṛttyoḥ uṇādivṛttīnām
Locativeuṇādivṛttyām uṇādivṛttau uṇādivṛttyoḥ uṇādivṛttiṣu

Compound uṇādivṛtti -

Adverb -uṇādivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria