Declension table of uḍuloma

Deva

MasculineSingularDualPlural
Nominativeuḍulomaḥ uḍulomau uḍulomāḥ
Vocativeuḍuloma uḍulomau uḍulomāḥ
Accusativeuḍulomam uḍulomau uḍulomān
Instrumentaluḍulomena uḍulomābhyām uḍulomaiḥ uḍulomebhiḥ
Dativeuḍulomāya uḍulomābhyām uḍulomebhyaḥ
Ablativeuḍulomāt uḍulomābhyām uḍulomebhyaḥ
Genitiveuḍulomasya uḍulomayoḥ uḍulomānām
Locativeuḍulome uḍulomayoḥ uḍulomeṣu

Compound uḍuloma -

Adverb -uḍulomam -uḍulomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria