सुबन्तावली ?उड्डीयकवि

Roma

पुमान्एकद्विबहु
प्रथमाउड्डीयकविः उड्डीयकवी उड्डीयकवयः
सम्बोधनम्उड्डीयकवे उड्डीयकवी उड्डीयकवयः
द्वितीयाउड्डीयकविम् उड्डीयकवी उड्डीयकवीन्
तृतीयाउड्डीयकविना उड्डीयकविभ्याम् उड्डीयकविभिः
चतुर्थीउड्डीयकवये उड्डीयकविभ्याम् उड्डीयकविभ्यः
पञ्चमीउड्डीयकवेः उड्डीयकविभ्याम् उड्डीयकविभ्यः
षष्ठीउड्डीयकवेः उड्डीयकव्योः उड्डीयकवीनाम्
सप्तमीउड्डीयकवौ उड्डीयकव्योः उड्डीयकविषु

समास उड्डीयकवि

अव्यय ॰उड्डीयकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria