Declension table of uḍḍāmareśvara

Deva

MasculineSingularDualPlural
Nominativeuḍḍāmareśvaraḥ uḍḍāmareśvarau uḍḍāmareśvarāḥ
Vocativeuḍḍāmareśvara uḍḍāmareśvarau uḍḍāmareśvarāḥ
Accusativeuḍḍāmareśvaram uḍḍāmareśvarau uḍḍāmareśvarān
Instrumentaluḍḍāmareśvareṇa uḍḍāmareśvarābhyām uḍḍāmareśvaraiḥ uḍḍāmareśvarebhiḥ
Dativeuḍḍāmareśvarāya uḍḍāmareśvarābhyām uḍḍāmareśvarebhyaḥ
Ablativeuḍḍāmareśvarāt uḍḍāmareśvarābhyām uḍḍāmareśvarebhyaḥ
Genitiveuḍḍāmareśvarasya uḍḍāmareśvarayoḥ uḍḍāmareśvarāṇām
Locativeuḍḍāmareśvare uḍḍāmareśvarayoḥ uḍḍāmareśvareṣu

Compound uḍḍāmareśvara -

Adverb -uḍḍāmareśvaram -uḍḍāmareśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria