Declension table of ?uñchitavatī

Deva

FeminineSingularDualPlural
Nominativeuñchitavatī uñchitavatyau uñchitavatyaḥ
Vocativeuñchitavati uñchitavatyau uñchitavatyaḥ
Accusativeuñchitavatīm uñchitavatyau uñchitavatīḥ
Instrumentaluñchitavatyā uñchitavatībhyām uñchitavatībhiḥ
Dativeuñchitavatyai uñchitavatībhyām uñchitavatībhyaḥ
Ablativeuñchitavatyāḥ uñchitavatībhyām uñchitavatībhyaḥ
Genitiveuñchitavatyāḥ uñchitavatyoḥ uñchitavatīnām
Locativeuñchitavatyām uñchitavatyoḥ uñchitavatīṣu

Compound uñchitavati - uñchitavatī -

Adverb -uñchitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria