Declension table of ?uñchantī

Deva

FeminineSingularDualPlural
Nominativeuñchantī uñchantyau uñchantyaḥ
Vocativeuñchanti uñchantyau uñchantyaḥ
Accusativeuñchantīm uñchantyau uñchantīḥ
Instrumentaluñchantyā uñchantībhyām uñchantībhiḥ
Dativeuñchantyai uñchantībhyām uñchantībhyaḥ
Ablativeuñchantyāḥ uñchantībhyām uñchantībhyaḥ
Genitiveuñchantyāḥ uñchantyoḥ uñchantīnām
Locativeuñchantyām uñchantyoḥ uñchantīṣu

Compound uñchanti - uñchantī -

Adverb -uñchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria