Declension table of ?uñchanīya

Deva

NeuterSingularDualPlural
Nominativeuñchanīyam uñchanīye uñchanīyāni
Vocativeuñchanīya uñchanīye uñchanīyāni
Accusativeuñchanīyam uñchanīye uñchanīyāni
Instrumentaluñchanīyena uñchanīyābhyām uñchanīyaiḥ
Dativeuñchanīyāya uñchanīyābhyām uñchanīyebhyaḥ
Ablativeuñchanīyāt uñchanīyābhyām uñchanīyebhyaḥ
Genitiveuñchanīyasya uñchanīyayoḥ uñchanīyānām
Locativeuñchanīye uñchanīyayoḥ uñchanīyeṣu

Compound uñchanīya -

Adverb -uñchanīyam -uñchanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria