Declension table of ?tyaktavya

Deva

MasculineSingularDualPlural
Nominativetyaktavyaḥ tyaktavyau tyaktavyāḥ
Vocativetyaktavya tyaktavyau tyaktavyāḥ
Accusativetyaktavyam tyaktavyau tyaktavyān
Instrumentaltyaktavyena tyaktavyābhyām tyaktavyaiḥ tyaktavyebhiḥ
Dativetyaktavyāya tyaktavyābhyām tyaktavyebhyaḥ
Ablativetyaktavyāt tyaktavyābhyām tyaktavyebhyaḥ
Genitivetyaktavyasya tyaktavyayoḥ tyaktavyānām
Locativetyaktavye tyaktavyayoḥ tyaktavyeṣu

Compound tyaktavya -

Adverb -tyaktavyam -tyaktavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria