Declension table of ?tyakṣyantī

Deva

FeminineSingularDualPlural
Nominativetyakṣyantī tyakṣyantyau tyakṣyantyaḥ
Vocativetyakṣyanti tyakṣyantyau tyakṣyantyaḥ
Accusativetyakṣyantīm tyakṣyantyau tyakṣyantīḥ
Instrumentaltyakṣyantyā tyakṣyantībhyām tyakṣyantībhiḥ
Dativetyakṣyantyai tyakṣyantībhyām tyakṣyantībhyaḥ
Ablativetyakṣyantyāḥ tyakṣyantībhyām tyakṣyantībhyaḥ
Genitivetyakṣyantyāḥ tyakṣyantyoḥ tyakṣyantīnām
Locativetyakṣyantyām tyakṣyantyoḥ tyakṣyantīṣu

Compound tyakṣyanti - tyakṣyantī -

Adverb -tyakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria