Declension table of tyajya

Deva

NeuterSingularDualPlural
Nominativetyajyam tyajye tyajyāni
Vocativetyajya tyajye tyajyāni
Accusativetyajyam tyajye tyajyāni
Instrumentaltyajyena tyajyābhyām tyajyaiḥ
Dativetyajyāya tyajyābhyām tyajyebhyaḥ
Ablativetyajyāt tyajyābhyām tyajyebhyaḥ
Genitivetyajyasya tyajyayoḥ tyajyānām
Locativetyajye tyajyayoḥ tyajyeṣu

Compound tyajya -

Adverb -tyajyam -tyajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria