Declension table of ?tyajitavya

Deva

NeuterSingularDualPlural
Nominativetyajitavyam tyajitavye tyajitavyāni
Vocativetyajitavya tyajitavye tyajitavyāni
Accusativetyajitavyam tyajitavye tyajitavyāni
Instrumentaltyajitavyena tyajitavyābhyām tyajitavyaiḥ
Dativetyajitavyāya tyajitavyābhyām tyajitavyebhyaḥ
Ablativetyajitavyāt tyajitavyābhyām tyajitavyebhyaḥ
Genitivetyajitavyasya tyajitavyayoḥ tyajitavyānām
Locativetyajitavye tyajitavyayoḥ tyajitavyeṣu

Compound tyajitavya -

Adverb -tyajitavyam -tyajitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria