Declension table of ?tyajiṣyantī

Deva

FeminineSingularDualPlural
Nominativetyajiṣyantī tyajiṣyantyau tyajiṣyantyaḥ
Vocativetyajiṣyanti tyajiṣyantyau tyajiṣyantyaḥ
Accusativetyajiṣyantīm tyajiṣyantyau tyajiṣyantīḥ
Instrumentaltyajiṣyantyā tyajiṣyantībhyām tyajiṣyantībhiḥ
Dativetyajiṣyantyai tyajiṣyantībhyām tyajiṣyantībhyaḥ
Ablativetyajiṣyantyāḥ tyajiṣyantībhyām tyajiṣyantībhyaḥ
Genitivetyajiṣyantyāḥ tyajiṣyantyoḥ tyajiṣyantīnām
Locativetyajiṣyantyām tyajiṣyantyoḥ tyajiṣyantīṣu

Compound tyajiṣyanti - tyajiṣyantī -

Adverb -tyajiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria