सुबन्तावली ?त्यजत्

Roma

पुमान्एकद्विबहु
प्रथमात्यजन् त्यजन्तौ त्यजन्तः
सम्बोधनम्त्यजन् त्यजन्तौ त्यजन्तः
द्वितीयात्यजन्तम् त्यजन्तौ त्यजतः
तृतीयात्यजता त्यजद्भ्याम् त्यजद्भिः
चतुर्थीत्यजते त्यजद्भ्याम् त्यजद्भ्यः
पञ्चमीत्यजतः त्यजद्भ्याम् त्यजद्भ्यः
षष्ठीत्यजतः त्यजतोः त्यजताम्
सप्तमीत्यजति त्यजतोः त्यजत्सु

समास त्यजत्

अव्यय ॰त्यजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria