सुबन्तावली त्यज्२

Roma

पुमान्एकद्विबहु
प्रथमात्यट् त्यजौ त्यजः
सम्बोधनम्त्यट् त्यजौ त्यजः
द्वितीयात्यजम् त्यजौ त्यजः
तृतीयात्यजा त्यड्भ्याम् त्यड्भिः
चतुर्थीत्यजे त्यड्भ्याम् त्यड्भ्यः
पञ्चमीत्यजः त्यड्भ्याम् त्यड्भ्यः
षष्ठीत्यजः त्यजोः त्यजाम्
सप्तमीत्यजि त्यजोः त्यट्सु

समास त्यट्

अव्यय ॰त्यट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria