Declension table of ?tyājyamāna

Deva

MasculineSingularDualPlural
Nominativetyājyamānaḥ tyājyamānau tyājyamānāḥ
Vocativetyājyamāna tyājyamānau tyājyamānāḥ
Accusativetyājyamānam tyājyamānau tyājyamānān
Instrumentaltyājyamānena tyājyamānābhyām tyājyamānaiḥ tyājyamānebhiḥ
Dativetyājyamānāya tyājyamānābhyām tyājyamānebhyaḥ
Ablativetyājyamānāt tyājyamānābhyām tyājyamānebhyaḥ
Genitivetyājyamānasya tyājyamānayoḥ tyājyamānānām
Locativetyājyamāne tyājyamānayoḥ tyājyamāneṣu

Compound tyājyamāna -

Adverb -tyājyamānam -tyājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria