Declension table of tyājya

Deva

NeuterSingularDualPlural
Nominativetyājyam tyājye tyājyāni
Vocativetyājya tyājye tyājyāni
Accusativetyājyam tyājye tyājyāni
Instrumentaltyājyena tyājyābhyām tyājyaiḥ
Dativetyājyāya tyājyābhyām tyājyebhyaḥ
Ablativetyājyāt tyājyābhyām tyājyebhyaḥ
Genitivetyājyasya tyājyayoḥ tyājyānām
Locativetyājye tyājyayoḥ tyājyeṣu

Compound tyājya -

Adverb -tyājyam -tyājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria