Declension table of ?tyājayitavya

Deva

MasculineSingularDualPlural
Nominativetyājayitavyaḥ tyājayitavyau tyājayitavyāḥ
Vocativetyājayitavya tyājayitavyau tyājayitavyāḥ
Accusativetyājayitavyam tyājayitavyau tyājayitavyān
Instrumentaltyājayitavyena tyājayitavyābhyām tyājayitavyaiḥ tyājayitavyebhiḥ
Dativetyājayitavyāya tyājayitavyābhyām tyājayitavyebhyaḥ
Ablativetyājayitavyāt tyājayitavyābhyām tyājayitavyebhyaḥ
Genitivetyājayitavyasya tyājayitavyayoḥ tyājayitavyānām
Locativetyājayitavye tyājayitavyayoḥ tyājayitavyeṣu

Compound tyājayitavya -

Adverb -tyājayitavyam -tyājayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria